Author: Team Bhaktisatsang

भक्ति सत्संग वेबसाइट ईश्वरीय भक्ति में ओतप्रोत रहने वाले उन सभी मनुष्यो के लिए एक आध्यात्मिक यात्रा है, जिन्हे अपने निज जीवन में सदैव ईश्वर और ईश्वरत्व का एहसास रहा है और महाज्ञानियो द्वारा बतलाये गए सत के पथ पर चलने हेतु तत्पर है | यहाँ पधारने के लिए आप सभी महानुभावो को कोटि कोटि प्रणाम

तुम्मो मैडिटेशन – Tummo Meditation ठंड के दिनों में पूरा शरीर जकड़ा जकड़ा लगता है, कुछ करने का मन नहीं करता, हम बिस्तर पर ही पढ़े रहते है | ऐसे में ठण्ड के दिनों में बाहर निकलना तो भूल ही जाते है | लेकिन ऐसे से तो हम अस्वस्थ हो जायेंगे क्योकि हद से ज्यादा सोना

Read More

  राधाकृष्णा वंदना त्वं माता कृष्ण प्राणाधिका देवी कृष्ण प्रेममयी शक्ति शुभे पुजितासी मया सा च या श्री कृष्णेन पूजिता कृष्ण भक्ति प्रदे राधे नमस्ते मंगल प्रदे हे माँ राधा, आप श्री कृष्ण के प्राण ( अधिष्ठात्री देवी ) हैं तथा आप ही श्री कृष्ण की प्रेममयी शक्ति तथा शोभा हैं | श्री कृष्ण भी

Read More

श्री गणेश सहस्त्र नामावली – Ganesh Sahasranamam भगवान श्री गणेश सभी देवताअों में प्रथम पूज्य माने गए हैं। उनके 1000 नामों का सस्वर पवित्र ध्वनि के साथ प्रति बुधवार उच्चारण किया जाए तो घर में मंगल कार्य होने लगते हैं। बच्चों को प्रगति मिलने लगती है और मुखिया को हर काम में सफलता प्राप्त होती है

Read More

  गणेश संकटनाशन स्तोत्र – Ganesh Sankatnashan Strotam प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥ नवमं भालचंद्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥ द्वादशेतानि नामानि त्रिसंध्यं य:

Read More

श्री मंगला गौरी स्तोत्र मंगला गौरी स्तोत्रं ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके । हारिके विपदार्राशे हर्षमंगल कारिके ॥ हर्षमंगल दक्षे च हर्षमंगल दायिके । शुभेमंगल दक्षे च शुभेमंगल चंडिके ॥ मंगले मंगलार्हे च सर्वमंगल मंगले । सता मंगल दे देवि सर्वेषां मंगलालये ॥ पूज्ये मंगलवारे च मंगलाभिष्ट देवते । पूज्ये मंगल भूपस्य मनुवंशस्य संततम्

Read More

  श्री गणपत्यथर्वशीर्ष – Shri Ganpatyatharvshirsh ॥ शान्ति पाठ ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शांतिः । शांतिः

Read More

  देवी माहात्म्य – Devi Mahatmya ।। अष्टमोऽध्यायः ।। ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणचापहस्ताम्। अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम्।। ‘ॐ’ ऋषिरुवाच ।। १।। चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ।। २।। ततः कोपपराधीनचेताः शुम्भः प्रतापवान् । उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ।। ३।। अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः । कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ।। ४।।

Read More

  ।। सन्तानगोपाल मूल मन्त्र ।। ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ॐ नमो भगवते वासुदेवाय । सन्तानगोपालस्तोत्रं श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ।।१।। नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम्।। २ ।। अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम्

Read More

  शनि वज्र पञ्जर कवच विनियोगः- ॐ अस्य श्रीशनैश्चर-कवच-स्तोत्र-मन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्द, शनैश्चरो देवता, शीं शक्तिः, शूं कीलकम्, शनैश्चर-प्रीत्यर्थं जपे विनियोगः।। नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्। चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः।।१ ब्रह्मोवाच श्रृणुषवमृषयः सर्वे शनिपीड़ाहरं महप्। कवचं शनिराजस्य सौरेरिदमनुत्तमम्।।२ कवचं देवतावासं वज्रपंजरसंज्ञकम्। शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्।।३ ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः। नेत्रे छायात्मजः

Read More

  श्री नारायण कवचम – Shri Narayana Kavacham Mp3 & Lyrics Narayan Kavch – श्रीमद्भागवत के आठवे अध्याय में नारायण कवच के संबंध में न्यास व कवच पाठ बताया गया है, भय का अवसर उपस्थित होने पर नारायण कवच धारण करके अपने शरीर की रक्षा कर सकते है, नारायण कवच सही विधि से धारण करके

Read More