मंत्र-श्लोक-स्त्रोतं

श्री यमुनाष्टकम् स्त्रोत – Yamunashtak Lyrics in Hindi

श्री यमुनाष्टकम् स्त्रोत – Shree Yamunashtak Strotram मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी । मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥१॥ मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम् । सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥२॥ […]

नर्मदाष्टकम् स्त्रोत – Narmada Ashtak

नर्मदाष्टकम् स्त्रोत – Narmada Ashtakam सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकारिवारिसंयुतम् । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥ त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारि सर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥ महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् । जगल्लये

12 राशियों के मंत्र – 12 Rashi Mantra

12 राशियों के अनुसार मंत्र मेष राशि का मन्त्र || ॐ ह्रीं श्रीं लक्ष्मी नारायणाय नमः || वृष राशि का मन्त्र || ॐ गोपालाय उत्तर ध्वजाय नमः || मिथुन राशि

9 ग्रहों के मंत्र – Navgrah Mantra

9 ग्रहों के मंत्र – Navagraha Vedic Mantra सूर्य मन्त्र ॐ ह्रीं ह्रीं सूर्याय नमः || ( 3 या 5 माला का जप प्रतिदिन ) चन्द्र मन्त्र ॐ श्रीं क्रीं

Nav-durga-raksha-mantra

नवदुर्गा रक्षा मंत्र – Navdurga Mantra

श्री नवदुर्गा रक्षामंत्र – Navdurga Raksha Mantra Lyrics – ॐ शैलपुत्री मैया रक्षा करो | ॐ जगजननि देवी रक्षा करो | ॐ नव दुर्गा नमः | ॐ जगजननी नमः ||

श्री वेद स्तुति मन्त्र

मंत्र क्या है  मंत्र शब्द मन +त्र के संयोग से बना है !मन का अर्थ है सोच ,विचार ,मनन ,या चिंतन करना ! और “त्र ” का अर्थ है बचाने

नित्य क्रिया पूजन मंत्र

शयन का मन्त्र जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ।। क्षमा प्रार्थना मन्त्र मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु मे

Scroll to Top