मंत्र-श्लोक-स्त्रोतं

दुर्गा नाममाला

दुर्गा नाममाला – Durga Nam दुर्गा दुर्गार्तिशामिनी दुर्गापद्विनिवारिणी | दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी || दुर्गतोद्धारिणी दुर्गनिहंत्री दुर्गमापहा | दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला || दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी | दुर्गमार्गप्रदा दुर्गमविधया दुर्गमाश्रिता || दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी […]

देवी कवच-चण्डी कवच – Devi Kavach – Chabdi Kavach

विनियोग – ॐ अस्य श्रीदेव्या: कवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी:देवता, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तय:, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजानि, श्रीमहालक्ष्मी-प्रीतये

श्री महासरस्वती सहस्त्रनाम स्तोत्रम

श्री महासरस्वती सहस्त्रनाम स्तोत्रम * अथ ध्यानम् श्रीमच्चन्दनचर्चितोज्ज्वलवपु: शुक्लाम्बरा मल्लिका- मालाललित कुन्तला प्रविलासन्मुक्तावलीशोभना । सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥1॥ नारद उवाच- भगवन्परमेशान सर्वलोकैकनायक । कथं सरस्वती

शत्रुनाशिनी श्री बगलामुखी – शत्रु बाधा हेतु बगलामुखी मंत्र और यन्त्र साधना और सिद्धि विधि

शत्रु बाधा हेतु बगलामुखी मंत्र साधना – Baglamukhi Sadhna  शत्रुनाशिनी श्री बगलामुखी (Baglamukhi) का परिचय भौतिकरूप में शत्रुओं का शमन करने की इच्छा रखने वाली तथा आध्यात्मिक रूप में परमात्मा

आदि शक्ति योनिस्तोत्रम्

आदि शक्ति योनिस्तोत्रम् ॐ भग-रूपा जगन्माता सृष्टि-स्थिति-लयान्विता । दशविद्या – स्वरूपात्मा योनिर्मां पातु सर्वदा ।।१।। कोण-त्रय-युता देवि स्तुति-निन्दा-विवर्जिता । जगदानन्द-सम्भूता योनिर्मां पातु सर्वदा ।।२।। कात्र्रिकी – कुन्तलं रूपं योन्युपरि सुशोभितम्

ऋणमोचक मंगल स्तोत्र

ऋणमोचक मंगल स्तोत्र मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥1।। लोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥2।। अङ्गारको यमश्चैव सर्वरोगापहारकः । व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥3।।

अथ ऋग्वेदोक्तं देवीसूक्तं मंत्र

अथ ऋग्वेदोक्तं देवीसूक्तं मंत्र  ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमि॓न्द्राग्नी अहमश्विनोभा ॥1॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमु॒त पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये ये॑ ‍ यजमानाय सुन्वते

राम मानस के सिद्ध मंत्र

मानस के सिद्ध मंत्र : १॰ विपत्ति-नाश के लिये “राजिव नयन धरें धनु सायक। भगत बिपति भंजन सुखदायक।।” २॰ संकट-नाश के लिये “जौं प्रभु दीन दयालु कहावा। आरति हरन बेद

भुवनेश्वरी ध्यानम् मंत्र

  भुवनेश्वरी ध्यानम् मंत्र उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशां_ ऽभीतिकरां प्रभजे भुवनेशीम् ॥१॥ सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् । तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ॥ पाणिभ्यामलिपूर्णरत्नचषकं संविभ्रतीं शाश्वतीं । सौम्यां रत्नघटस्थमध्यचरणां द्यायेत्परामम्बिकाम् ॥२॥

राम सहस्त्रनाम स्त्रोतम – Ram sahastranaam Stotram

श्रीराम सहस्रनामस्तोत्र – Ram Sahastranaam Stotram श्रीराघवं दशरथात्मजमप्रमेयंसीतापतिं रघुकुलान्वयरत्नदीपम् आजानुबाहुमरविन्ददलायताक्षंरामं निशाचरविनाशकरं नमामि वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपेमध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् अग्रे वाचयति प्रभञ्जनसुते तत्त्ं मुनिभ्यः परंव्याख्यान्तं भरतादिभिः परिवृतं रामं भजे

Scroll to Top